Top bhairav kavach Secrets

Wiki Article



रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

श्री कालभैरव अष्टक भगवान काल भैरव को समर्पित है। आद्य शंकराचार्य जी...

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

Sacred Threads: Intricately woven sacred threads are an integral part of the Kavach, symbolizing the interconnectedness with the spiritual realms along with the earthly plane.

सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २॥

महाकालोऽवतु च्छत्रं सैन्यं वै कालभैरवः

ॐ ह्रीं दण्डपाणिर्गुह्यमूले bhairav kavach भैरवीसहितस्तथा ।

पूर्वस्यामसिताङ्गो मां दिशि रक्षतु सर्वदा ॥ ५॥

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः ॥ ४॥

बटुकाय महेशानि स्तम्भने परिकीर्तितम् ।

Report this wiki page