Top Guidelines Of bhairav kavach

Wiki Article

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।



ಓಂ ಶಿರೋ ಮೇ ಭೈರವಃ ಪಾತು ಲಲಾಟಂ ಭೀಷಣಸ್ತಥಾ

ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

ಅಸ್ಯ ವಟುಕಭೈರವಕವಚಸ್ಯ ಮಹಾಕಾಲ ಋಷಿರನುಷ್ಟುಪ್ಛಂದಃ ಶ್ರೀವಟುಕಭೈರವೋ ದೇವತಾ ಬಂ ಬೀಜಂ ಹ್ರೀಂ ಶಕ್ತಿರಾಪದುದ್ಧಾರಣಾಯೇತಿ ಕೀಲಕಂ ಮಮ ಸರ್ವಾಭೀಷ್ಟಸಿದ್ಧ್ಯರ್ಥೇ ವಿನಿಯೋಗಃ

ನೈರೃತ್ಯಾಂ ಕ್ರೋಧನಃ ಪಾತು ಮಾಮುನ್ಮತ್ತಸ್ತು ಪಶ್ಚಿಮೇ

ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।

asya vaṭukabhairavakavacasya mahākāla check here r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

असीतामगह: सिरह पातु ललाट रुरूः भैरव्ह

Report this wiki page