Detailed Notes on Shodashi
Wiki Article
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥१॥
षट्कोणान्तःस्थितां वन्दे देवीं त्रिपुरसुन्दरीम् ॥६॥
पञ्चबाणधनुर्बाणपाशाङ्कुशधरां शुभाम् ।
वन्दे तामहमक्षय्यां क्षकाराक्षररूपिणीम् ।
क्लीं त्रिपुरादेवि विद्महे कामेश्वरि धीमहि। तन्नः क्लिन्ने प्रचोदयात्॥
लक्ष्मीशादि-पदैर्युतेन महता मञ्चेन संशोभितं
हरार्धभागनिलयामम्बामद्रिसुतां मृडाम् ।
ఓం శ్రీం హ్రీం క్లీం ఐం సౌ: ఓం హ్రీం శ్రీం క ఎ ఐ ల హ్రీం హ స క హ ల హ్రీం స క ల హ్రీం సౌ: ఐం క్లీం హ్రీం శ్రీం
कामाकर्षिणी कादिभिः स्वर-दले गुप्ताभिधाभिः सदा ।
सावित्री तत्पदार्था शशियुतमकुटा पञ्चशीर्षा त्रिनेत्रा
प्रणमामि महादेवीं मातृकां परमेश्वरीम् ।
The noose symbolizes attachments, Whilst the goad signifies contempt, the sugarcane bow demonstrates needs, as well as flowery arrows represent the five sense organs.
वन्दे वाग्देवतां ध्यात्वा देवीं त्रिपुरसुन्दरीम् ॥१॥
Chanting this mantra is thought to invoke the put together energies and blessings of the goddesses click here affiliated with each Bija mantra. It can be employed for a variety of uses which include attracting abundance, trying to find knowledge, invoking divine femininity, and fostering spiritual advancement and transformation.